उभ्नाति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ubʰnáHti, Proto-Indo-Iranian *ubʰnáHti, from Proto-Indo-European *ubʰ-néH-ti, from *webʰ-.

Pronunciation

Verb

उभ्नाति • (ubhnā́ti) third-singular indicative (class 9, type P, root उभ्)

  1. to hurt, kill
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.63.4:
      त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्न् उभ्नाः
      यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥
      tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yadvajrinvṛṣakarmann ubhnāḥ.
      yaddha śūra vṛṣamaṇaḥ parācairvi dasyūm̐ryonāvakṛto vṛthāṣāṭ.
      That, as a friend, thou furtheredst, O Indra, when, Thunderer, strong in act, thou crushedst Vrtra;
      When, Hero, thou, great-souled, with easy conquest didst rend the Dasyus in their distant dwelling.
  2. to cover; fill

Conjugation

Present: उभ्नाति (ubhnā́ti), उभ्नीते (ubhnīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उभ्नाति
ubhnā́ti
उभ्नीतः
ubhnītáḥ
उभ्नन्ति
ubhnánti
उभ्नीते
ubhnīté
उभ्नाते
ubhnā́te
उभ्नते
ubhnáte
Second उभ्नासि
ubhnā́si
उभ्नीथः
ubhnītháḥ
उभ्नीथ
ubhnīthá
उभ्नीषे
ubhnīṣé
उभ्नाथे
ubhnā́the
उभ्नीध्वे
ubhnīdhvé
First उभ्नामि
ubhnā́mi
उभ्नीवः
ubhnīváḥ
उभ्नीमः / उभ्नीमसि¹
ubhnīmáḥ / ubhnīmási¹
उभ्ने
ubhné
उभ्नीवहे
ubhnīváhe
उभ्नीमहे
ubhnīmáhe
Imperative
Third उभ्नातु
ubhnā́tu
उभ्नीताम्
ubhnītā́m
उभ्नन्तु
ubhnántu
उभ्नीताम्
ubhnītā́m
उभ्नाताम्
ubhnā́tām
उभ्नताम्
ubhnátām
Second उभान
ubhāná
उभ्नीतम्
ubhnītám
उभ्नीत
ubhnītá
उभ्नीष्व
ubhnīṣvá
उभ्नाथाम्
ubhnā́thām
उभ्नीध्वम्
ubhnīdhvám
First उभ्नानि
ubhnā́ni
उभ्नाव
ubhnā́va
उभ्नाम
ubhnā́ma
उभ्नै
ubhnái
उभ्नावहै
ubhnā́vahai
उभ्नामहै
ubhnā́mahai
Optative/Potential
Third उभ्नीयात्
ubhnīyā́t
उभ्नीयाताम्
ubhnīyā́tām
उभ्नीयुः
ubhnīyúḥ
उभ्नीत
ubhnītá
उभ्नीयाताम्
ubhnīyā́tām
उभ्नीरन्
ubhnīrán
Second उभ्नीयाः
ubhnīyā́ḥ
उभ्नीयातम्
ubhnīyā́tam
उभ्नीयात
ubhnīyā́ta
उभ्नीथाः
ubhnīthā́ḥ
उभ्नीयाथाम्
ubhnīyā́thām
उभ्नीध्वम्
ubhnīdhvám
First उभ्नीयाम्
ubhnīyā́m
उभ्नीयाव
ubhnīyā́va
उभ्नीयाम
ubhnīyā́ma
उभ्नीय
ubhnīyá
उभ्नीवहि
ubhnīváhi
उभ्नीमहि
ubhnīmáhi
Subjunctive
Third उभ्नात् / उभ्नाति
ubhnā́t / ubhnā́ti
उभ्नातः
ubhnā́taḥ
उभ्नान्
ubhnā́n
उभ्नाते / उभ्नातै
ubhnā́te / ubhnā́tai
उभ्नैते
ubhnáite
उभ्नान्त / उभ्नान्तै
ubhnā́nta / ubhnā́ntai
Second उभ्नाः / उभ्नासि
ubhnā́ḥ / ubhnā́si
उभ्नाथः
ubhnā́thaḥ
उभ्नाथ
ubhnā́tha
उभ्नासे / उभ्नासै
ubhnā́se / ubhnā́sai
उभ्नैथे
ubhnáithe
उभ्नाध्वे / उभ्नाध्वै
ubhnā́dhve / ubhnā́dhvai
First उभ्नानि / उभ्ना
ubhnā́ni / ubhnā́
उभ्नाव
ubhnā́va
उभ्नाम
ubhnā́ma
उभ्नै
ubhnái
उभ्नावहै
ubhnā́vahai
उभ्नामहै
ubhnā́mahai
Participles
उभ्नत्
ubhnát
उभ्नान
ubhnāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: औभ्नात् (áubhnāt), औभ्नीत (áubhnīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औभ्नात्
áubhnāt
औभ्नीताम्
áubhnītām
औभ्नन्
áubhnan
औभ्नीत
áubhnīta
औभ्नाताम्
áubhnātām
औभ्नत
áubhnata
Second औभ्नाः
áubhnāḥ
औभ्नीतम्
áubhnītam
औभ्नीत
áubhnīta
औभ्नीथाः
áubhnīthāḥ
औभ्नाथाम्
áubhnāthām
औभ्नीध्वम्
áubhnīdhvam
First औभ्नाम्
áubhnām
औभ्नीव
áubhnīva
औभ्नीम
áubhnīma
औभ्नि
áubhni
औभ्नीवहि
áubhnīvahi
औभ्नीमहि
áubhnīmahi

References